Person In Motorized Wheelchair: Light Skin Tone Emoji Meaning in Sanskrit ― 🧑🏻🦼
Looking for person in motorized wheelchair: light skin tone emoji meaning in sanskrit ― 🧑🏻🦼 online? This is the place to be. We did our research to help you with that.
What does this 🧑🏻🦼 emoji mean?
Definition and
meaning
:
एतस्य इमोजी इत्यस्य उपयोगेन कस्यचित् प्रतिनिधित्वं कर्तुं शक्यते यः मोटरयुक्तं चक्रचालकं उपयुज्यते, यस्य त्वचायाः वर्णः हल्कः भवति । विकलाङ्गजनानाम् समर्थनं दर्शयितुं वा सुलभताविकल्पान् सूचयितुं वा अस्य उपयोगः कर्तुं शक्यते । शारीरिकरूपेण आव्हानयुक्तस्य कस्यचित् प्रतिनिधित्वार्थं वा गतिशीलतायाः विषयेषु सम्मुखीभवतां प्रति सहानुभूतिम् अपि प्रकटयितुं वा अस्य उपयोगः कर्तुं शक्यते ।
More details about Person In Motorized Wheelchair: Light Skin Tone Emoji Meaning in Sanskrit ― 🧑🏻🦼
🧑🏻🦼 can be rendered differently on each device. Here are the possible versions.
Emoji: 🧑🏻🦼
Name: person in motorized wheelchair: light skin tone
Version: E12.1
Hex Code: 1f9d1 + 1f3fb + 200d + 1f9bc
Decimal Code: 129489 + 127995 + 8205 + 129468