Judge: Dark Skin Tone Emoji Meaning in Sanskrit ― 🧑🏿⚖
Looking for judge: dark skin tone emoji meaning in sanskrit ― 🧑🏿⚖ online? This is the place to be. We did our research to help you with that.
What does this 🧑🏿⚖ emoji mean?
Definition and
meaning
:
एतस्य इमोजी इत्यस्य उपयोगेन न्यायाधीशः भवति, यस्य त्वचायाः वर्णः कृष्णवर्णः भवति तस्य प्रतिनिधित्वं कर्तुं शक्यते । विधि, न्याय, न्यायालयस्य कार्यवाही वा सम्बद्धेषु वार्तालापेषु अस्य उपयोगः कर्तुं शक्यते । अधिकारस्य भावस्य वा निर्णयशक्तिस्य वा अभिव्यक्तिं कर्तुं अपि अस्य उपयोगः कर्तुं शक्यते ।
More details about Judge: Dark Skin Tone Emoji Meaning in Sanskrit ― 🧑🏿⚖
🧑🏿⚖ can be rendered differently on each device. Here are the possible versions.
Emoji: 🧑🏿⚖
Name: judge: dark skin tone
Version: E12.1
Hex Code: 1f9d1 + 1f3ff + 200d + 2696
Decimal Code: 129489 + 127999 + 8205 + 9878
Related emojis:
🧑🏫